- अनुक्रम:
- अपि नासाभूषणमिदमासां यवनजातीनां सहवासादनुकृतम्?
- 'शार्ङ्गधरपद्धतौ’ परिशिष्टभागे-
- प्रत्यनीकेऽपि-
- काव्यलक्षणं तद्विषये विभिन्नमतानि च
- काव्यलक्षणस्य विमर्श:
- रसगङ्गाधरस्य काव्यलक्षणम्
- लक्षणस्य मूलाक्षराणि
- रसस्वरूपं विभिन्ना रससिद्धान्ताश्च
- कोऽसौ रस इति प्राकृतिकगवेषणा
- पण्डितराजकृतलक्षणस्य विशेष:
- काश्मीरकमहाकविर्बिह्लणस्तत्काव्यं च
- (बिल्हणस्यात्मपरिचय:)
- विक्रमाङ्कचरितस्य कथासङ्क्षेप:
- विक्रमाङ्कदेवचरितस्य-सर्गकथा
- ग्रन्थगुम्फ नस्यालोचना
- कालिदासश्च बिल्हणश्च
- बिल्हणस्य काव्यकला
- सन्ध्यावर्णनम्-
- चन्द्रकला-
- ऐतिहासिकं विवरणम्
- चरितकाव्यनिर्माणम्
- प्रकृतचरितस्यालोचना
- उपसंहार: