Home     !     Rashtriya Sanskrit Sansthan    !    Muktasvadhyayapeetham
  • अनुक्रम:
  • अपि नासाभूषणमिदमासां यवनजातीनां सहवासादनुकृतम्?
  • 'शार्ङ्गधरपद्धतौ’ परिशिष्टभागे-
  • प्रत्यनीकेऽपि-
  • काव्यलक्षणं तद्विषये विभिन्नमतानि च
  • काव्यलक्षणस्य विमर्श:
  • रसगङ्गाधरस्य काव्यलक्षणम्
  • लक्षणस्य मूलाक्षराणि
  • रसस्वरूपं विभिन्ना रससिद्धान्ताश्च
  • कोऽसौ रस इति प्राकृतिकगवेषणा
  • पण्डितराजकृतलक्षणस्य विशेष:
  • काश्मीरकमहाकविर्बिह्लणस्तत्काव्यं च
  • (बिल्हणस्यात्मपरिचय:)
  • विक्रमाङ्कचरितस्य कथासङ्क्षेप:
  • विक्रमाङ्कदेवचरितस्य-सर्गकथा
  • ग्रन्थगुम्फ नस्यालोचना
  • कालिदासश्च बिल्हणश्च
  • बिल्हणस्य काव्यकला
  • सन्ध्यावर्णनम्-
  • चन्द्रकला-
  • ऐतिहासिकं विवरणम्
  • चरितकाव्यनिर्माणम्
  • प्रकृतचरितस्यालोचना
  • उपसंहार: